A 162-7 Nityāhnikatilaka

Manuscript culture infobox

Filmed in: A 162/7
Title: Nityāhnikatilaka
Dimensions: 20 x 8 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4995
Remarks:


Reel No. A 162-7

Inventory No. 48053

Title Nityānhikatilaka

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 8.0 cm

Folios 101

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM 786?

Place of Deposit NAK

Accession No. 5/4995

Manuscript Features

There are two exposures of fols. 35v–36r.


Excerpts

Beginning

❖ oṃ namaḥ parasaṃbhave ||

śaśadharasadṛśasaroje alake devākṣayānake (!) caraṇau | 

sitaraja(2)bhāsvaravimalau śaṃbhor nnityaṃ pātā[[n] janān ||

yasya prasāraṃm (!) atulam ābrahmastaṃvabhuvanaparāṃtagaṃ (!) |

(3) sa śrīnāthakuleśaḥ śrīkubjikādhidaivo jayati || (fol. 1v1–3)


End

paścimānvayasāro yaṃ, anuṣṭhānatilakaṃ paraṃ (5) ||

nityānhikaṃ svagotrāṇāṃ, mālitrayam udīritam | 

gurucaraṇareṇunā, japena paramānvin[[ā]] (6) ||

saṃgrahītaṃ parāmṛtaṃ śrīmacchrīkaṇṭhasūnunā ||

likhita (!) ya (!) jana śambhoḥ sāram āgṛhya divye,

su(101v1)khaviṣayanidhānaḥ svarggamokṣaikahetuḥ |

parataraparabhāyām arccakāḥ pāntu vīrā,

jaya jaya (2) parayogaḥ sarvvayogādhirājaḥ ||     || (fol. 101r4–101v2)


Colophon

iti śrīmatpaścimaśāsanīyanityānhikatilakaṃ (3) samāptaṃ ||      || ❁ || 1400 || samvat 7(8)6 pauṣakṛṣṇa, vṛhaspativāre sa(4)(‥‥‥‥‥‥‥) ||      || ❁ || ○ || śubhaṃ || (fol. 101v2–4)

Microfilm Details

Reel No. A 162/7

Date of Filming 15-10-1971

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 31-01-2007

Bibliography